Original

नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् ।न त्वरेत न चासूयेत्तथा संगृह्यते परः ॥ १० ॥

Segmented

न अपत्रपेत प्रश्नेषु न अभिभू गिरम् सृजेत् न त्वरेत न च असूयेत् तथा संगृह्यते परः

Analysis

Word Lemma Parse
pos=i
अपत्रपेत अपत्रप् pos=v,p=3,n=s,l=vidhilin
प्रश्नेषु प्रश्न pos=n,g=m,c=7,n=p
pos=i
अभिभू अभिभू pos=va,g=f,c=2,n=s,f=krtya
गिरम् गिर् pos=n,g=f,c=2,n=s
सृजेत् सृज् pos=v,p=3,n=s,l=vidhilin
pos=i
त्वरेत त्वर् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
असूयेत् असूय् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
संगृह्यते संग्रह् pos=v,p=3,n=s,l=lat
परः पर pos=n,g=m,c=1,n=s