Original

वामदेव उवाच ।यत्राधर्मं प्रणयते दुर्बले बलवत्तरः ।तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ॥ १ ॥

Segmented

वामदेव उवाच यत्र अधर्मम् प्रणयते दुर्बले बलवत्तरः ताम् वृत्तिम् उपजीवन्ति ये भवन्ति तद्-अन्वयाः

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
प्रणयते प्रणी pos=v,p=3,n=s,l=lat
दुर्बले दुर्बल pos=a,g=m,c=7,n=s
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
अन्वयाः अन्वय pos=n,g=m,c=1,n=p