Original

श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् ।अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत ॥ ३ ॥

Segmented

श्रोतव्यम् तस्य च रहो रक्ष्यः च अमात्यात् भवेत् अमात्या हि उपहन्तृ भूयिष्ठम् घ्नन्ति भारत

Analysis

Word Lemma Parse
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
रहो रहस् pos=n,g=n,c=1,n=s
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
pos=i
अमात्यात् अमात्य pos=n,g=m,c=5,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अमात्या अमात्य pos=n,g=m,c=1,n=p
हि हि pos=i
उपहन्तृ उपहन्तृ pos=a,g=m,c=2,n=s
भूयिष्ठम् भूयिष्ठ pos=a,g=m,c=2,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s