Original

यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत् ।द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च ॥ ९ ॥

Segmented

यस्य न स्युः न वै स स्याद् यस्य स्युः कृच्छ्रम् एव तत् द्वाभ्याम् निवारितो नित्यम् वृणोमि एकतरम् न च

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
pos=i
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
स्युः अस् pos=v,p=3,n=p,l=vidhilin
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
निवारितो निवारय् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
वृणोमि वृ pos=v,p=1,n=s,l=lat
एकतरम् एकतर pos=a,g=m,c=2,n=s
pos=i
pos=i