Original

बलं संकर्षणे नित्यं सौकुमार्यं पुनर्गदे ।रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ॥ ७ ॥

Segmented

बलम् संकर्षणे नित्यम् सौकुमार्यम् पुनः गदे रूपेण मत्तः प्रद्युम्नः सो ऽसहायो ऽस्मि नारद

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
संकर्षणे संकर्षण pos=n,g=m,c=7,n=s
नित्यम् नित्य pos=a,g=n,c=1,n=s
सौकुमार्यम् सौकुमार्य pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
गदे गद pos=n,g=m,c=7,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽसहायो असहाय pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
नारद नारद pos=n,g=m,c=8,n=s