Original

अरणीमग्निकामो वा मथ्नाति हृदयं मम ।वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा ॥ ६ ॥

Segmented

अरणीम् अग्नि-कामः वा मथ्नाति हृदयम् मम वाचा दुरुक्तम् देव-ऋषे तत् मे दहति नित्यदा

Analysis

Word Lemma Parse
अरणीम् अरणी pos=n,g=f,c=2,n=s
अग्नि अग्नि pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
वा वा pos=i
मथ्नाति मथ् pos=v,p=3,n=s,l=lat
हृदयम् हृदय pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
दुरुक्तम् दुरुक्त pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दहति दह् pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i