Original

दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् ।अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे ॥ ५ ॥

Segmented

दास्यम् ऐश्वर्य-वादा ज्ञातीनाम् वै करोमि अहम् अर्ध-भोक्ता अस्मि भोगानाम् वाच्-दुरुक्तानि च क्षमे

Analysis

Word Lemma Parse
दास्यम् दास्य pos=n,g=n,c=2,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
वादा वाद pos=n,g=m,c=3,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
वै वै pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अर्ध अर्ध pos=n,comp=y
भोक्ता भोक्तृ pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भोगानाम् भोग pos=n,g=m,c=6,n=p
वाच् वाच् pos=n,comp=y
दुरुक्तानि दुरुक्त pos=n,g=n,c=2,n=p
pos=i
क्षमे क्षम् pos=v,p=1,n=s,l=lat