Original

स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद ।कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे त्रिदिवंगम ॥ ४ ॥

Segmented

स ते सौहृदम् आस्थाय किंचिद् वक्ष्यामि नारद कृत्स्नाम् च बुद्धिम् सम्प्रेक्ष्य संपृच्छे त्रि-दिवंगमैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
नारद नारद pos=n,g=m,c=8,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
संपृच्छे सम्प्रच्छ् pos=v,p=1,n=s,l=lat
त्रि त्रि pos=n,comp=y
दिवंगमैः दिवंगम pos=a,g=m,c=8,n=s