Original

उपासते हि त्वद्बुद्धिमृषयश्चापि माधव ।त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् ।त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम् ॥ ३० ॥

Segmented

उपासते हि त्वद्-बुद्धिम् ऋषयः च अपि माधव त्वम् गुरुः सर्व-भूतानाम् जानीषे त्वम् गतागतम् त्वाम् आसाद्य यदुश्रेष्ठम् एधन्ते ज्ञातिनः सुखम्

Analysis

Word Lemma Parse
उपासते उपास् pos=v,p=3,n=s,l=lat
हि हि pos=i
त्वद् त्वद् pos=n,comp=y
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
माधव माधव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
गतागतम् गतागत pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आसाद्य आसादय् pos=vi
यदुश्रेष्ठम् यदुश्रेष्ठ pos=n,g=m,c=2,n=s
एधन्ते एध् pos=v,p=3,n=p,l=lat
ज्ञातिनः ज्ञाति pos=n,g=m,c=6,n=s
सुखम् सुखम् pos=i