Original

वासुदेव उवाच ।नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम् ।अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान् ॥ ३ ॥

Segmented

वासुदेव उवाच न अ सुहृद् परमम् मन्त्रम् नारद अर्हति वेदितुम् अ पण्डितः वा अपि सुहृत् पण्डितो वा अपि न आत्मवान्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=m,c=2,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
नारद नारद pos=n,g=m,c=8,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
वेदितुम् विद् pos=vi
pos=i
पण्डितः पण्डित pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
पण्डितो पण्डित pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s