Original

धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम् ।ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ॥ २७ ॥

Segmented

धन्यम् यशस्यम् आयुष्यम् स्व-पक्ष-उद्भावनम् शुभम् ज्ञातीनाम् अविनाशः स्याद् यथा कृष्ण तथा कुरु

Analysis

Word Lemma Parse
धन्यम् धन्य pos=a,g=n,c=1,n=s
यशस्यम् यशस्य pos=a,g=n,c=1,n=s
आयुष्यम् आयुष्य pos=a,g=n,c=1,n=s
स्व स्व pos=a,comp=y
पक्ष पक्ष pos=n,comp=y
उद्भावनम् उद्भावन pos=a,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
अविनाशः अविनाश pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot