Original

भेदाद्विनाशः संघानां संघमुख्योऽसि केशव ।यथा त्वां प्राप्य नोत्सीदेदयं संघस्तथा कुरु ॥ २५ ॥

Segmented

भेदाद् विनाशः संघानाम् संघ-मुख्यः ऽसि केशव यथा त्वाम् प्राप्य न उत्सीदेत् अयम् संघस् तथा कुरु

Analysis

Word Lemma Parse
भेदाद् भेद pos=n,g=m,c=5,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
संघानाम् संघ pos=n,g=m,c=6,n=p
संघ संघ pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
उत्सीदेत् उत्सद् pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s
संघस् संघ pos=n,g=m,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot