Original

नामहापुरुषः कश्चिन्नानात्मा नासहायवान् ।महतीं धुरमादत्ते तामुद्यम्योरसा वह ॥ २३ ॥

Segmented

न अ महा-पुरुषः कश्चिद् न अनात्मा न असहायवत् महतीम् धुरम् आदत्ते ताम् उद्यत्य उरसा वह

Analysis

Word Lemma Parse
pos=i
pos=i
महा महत् pos=a,comp=y
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अनात्मा अनात्मन् pos=a,g=m,c=1,n=s
pos=i
असहायवत् असहायवत् pos=a,g=m,c=1,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
धुरम् धुर् pos=n,g=f,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
उद्यत्य उद्यम् pos=vi
उरसा उरस् pos=n,g=n,c=3,n=s
वह वह् pos=v,p=2,n=s,l=lot