Original

वासुदेव उवाच ।अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् ।येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ॥ २० ॥

Segmented

वासुदेव उवाच अनायसम् मुने शस्त्रम् मृदु विद्याम् अहम् कथम् येन एषाम् उद्धरे जिह्वाम् परिमृज्य अनुमृज्य च

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनायसम् अनायस pos=a,g=n,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
मृदु मृदु pos=a,g=n,c=2,n=s
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
येन यद् pos=n,g=n,c=3,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
उद्धरे उद्धृ pos=v,p=1,n=s,l=lat
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
परिमृज्य परिमृज् pos=vi
अनुमृज्य अनुमृज् pos=vi
pos=i