Original

तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् ।महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत् ॥ १८ ॥

Segmented

तत् चेद् सिध्येत् प्रयत्नेन कृत्वा कर्म सु दुष्करम् महा-क्षय-व्ययम् वा स्याद् विनाशो वा पुनः भवेत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
चेद् चेद् pos=i
सिध्येत् सिध् pos=v,p=3,n=s,l=vidhilin
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
क्षय क्षय pos=n,comp=y
व्ययम् व्यय pos=n,g=n,c=1,n=s
वा वा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विनाशो विनाश pos=n,g=m,c=1,n=s
वा वा pos=i
पुनः पुनर् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin