Original

बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथंचन ।ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ॥ १७ ॥

Segmented

बभ्रु-उग्रसेनयोः राज्यम् न आप्तुम् शक्यम् कथंचन ज्ञाति-भेद-भयात् कृष्ण त्वया च अपि विशेषतः

Analysis

Word Lemma Parse
बभ्रु बभ्रु pos=n,comp=y
उग्रसेनयोः उग्रसेन pos=n,g=m,c=6,n=d
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
आप्तुम् आप् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
कथंचन कथंचन pos=i
ज्ञाति ज्ञाति pos=n,comp=y
भेद भेद pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अपि अपि pos=i
विशेषतः विशेषतः pos=i