Original

कृतमूलमिदानीं तज्जातशब्दं सहायवत् ।न शक्यं पुनरादातुं वान्तमन्नमिव त्वया ॥ १६ ॥

Segmented

कृत-मूलम् इदानीम् तद्-जात-शब्दम् सहायवत् न शक्यम् पुनः आदातुम् वान्तम् अन्नम् इव त्वया

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
मूलम् मूल pos=n,g=n,c=1,n=s
इदानीम् इदानीम् pos=i
तद् तद् pos=n,comp=y
जात जन् pos=va,comp=y,f=part
शब्दम् शब्द pos=n,g=n,c=1,n=s
सहायवत् सहायवत् pos=a,g=n,c=1,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i
आदातुम् आदा pos=vi
वान्तम् वम् pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
इव इव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s