Original

सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा ।अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः ॥ १४ ॥

Segmented

सा इयम् आभ्यन्तरा तुभ्यम् आपत् कृच्छ्रा स्व-कर्म-जा अक्रूर-भोज-प्रभवाः सर्वे हि एते तद्-अन्वयाः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
आभ्यन्तरा आभ्यन्तर pos=a,g=f,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
आपत् आपद् pos=n,g=f,c=1,n=s
कृच्छ्रा कृच्छ्र pos=a,g=f,c=1,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
जा pos=a,g=f,c=1,n=s
अक्रूर अक्रूर pos=n,comp=y
भोज भोज pos=n,comp=y
प्रभवाः प्रभव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
अन्वयाः अन्वय pos=n,g=m,c=1,n=p