Original

नारद उवाच ।आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह ।प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः ॥ १३ ॥

Segmented

नारद उवाच आपदो द्विविधाः कृष्ण बाह्याः च अभ्यन्तर च ह प्रादुर्भवन्ति वार्ष्णेय स्व-कृताः यदि वा अन्यतस्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आपदो आपद् pos=n,g=f,c=1,n=p
द्विविधाः द्विविध pos=a,g=f,c=1,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
बाह्याः बाह्य pos=a,g=f,c=1,n=p
pos=i
अभ्यन्तर अभ्यन्तर pos=a,g=f,c=1,n=p
pos=i
pos=i
प्रादुर्भवन्ति प्रादुर्भू pos=v,p=3,n=p,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
कृताः कृ pos=va,g=f,c=1,n=p,f=part
यदि यदि pos=i
वा वा pos=i
अन्यतस् अन्यतस् pos=i