Original

ममैवं क्लिश्यमानस्य नारदोभयतः सदा ।वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ॥ १२ ॥

Segmented

मे एवम् क्लिश्यमानस्य नारद उभयतस् सदा वक्तुम् अर्हसि यत् श्रेयः ज्ञातीनाम् आत्मनः तथा

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
एवम् एवम् pos=i
क्लिश्यमानस्य क्लिश् pos=va,g=m,c=6,n=s,f=part
नारद नारद pos=n,g=m,c=8,n=s
उभयतस् उभयतस् pos=i
सदा सदा pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i