Original

सोऽहं कितवमातेव द्वयोरपि महामुने ।एकस्य जयमाशंसे द्वितीयस्यापराजयम् ॥ ११ ॥

Segmented

सो ऽहम् कितव-माता इव द्वयोः अपि महा-मुने एकस्य जयम् आशंसे द्वितीयस्य अ पराजयम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कितव कितव pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
इव इव pos=i
द्वयोः द्वि pos=n,g=m,c=6,n=d
अपि अपि pos=i
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
एकस्य एक pos=n,g=m,c=6,n=s
जयम् जय pos=n,g=m,c=2,n=s
आशंसे आशंस् pos=v,p=1,n=s,l=lat
द्वितीयस्य द्वितीय pos=a,g=m,c=6,n=s
pos=i
पराजयम् पराजय pos=n,g=m,c=2,n=s