Original

स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः ।यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः ॥ १० ॥

Segmented

स्याताम् यस्य आहुक-अक्रूरौ किम् नु दुःखतरम् ततः यस्य वा अपि न तौ स्याताम् किम् नु दुःखतरम् ततः

Analysis

Word Lemma Parse
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
आहुक आहुक pos=n,comp=y
अक्रूरौ अक्रूर pos=n,g=m,c=1,n=d
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
ततः ततस् pos=i
यस्य यद् pos=n,g=m,c=6,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
ततः ततस् pos=i