Original

युधिष्ठिर उवाच ।एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले ।मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ॥ १ ॥

Segmented

युधिष्ठिर उवाच एवम् अग्राह्यके तस्मिञ् ज्ञाति-सम्बन्धि-मण्डले मित्रेषु अमित्रेषु अपि च कथम् भावो विभाव्यते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अग्राह्यके अग्राह्यक pos=a,g=n,c=7,n=s
तस्मिञ् तद् pos=n,g=n,c=7,n=s
ज्ञाति ज्ञाति pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s
मित्रेषु मित्र pos=n,g=m,c=7,n=p
अमित्रेषु अमित्र pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
कथम् कथम् pos=i
भावो भाव pos=n,g=m,c=1,n=s
विभाव्यते विभावय् pos=v,p=3,n=s,l=lat