Original

अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् ।तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ॥ ९ ॥

Segmented

अनित्य-चित्तः पुरुषः तस्मिन् को जातु विश्वसेत् तस्मात् प्रधानम् यत् कार्यम् प्रत्यक्षम् तत् समाचरेत्

Analysis

Word Lemma Parse
अनित्य अनित्य pos=a,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
जातु जातु pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
तस्मात् तस्मात् pos=i
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin