Original

असाधुः साधुतामेति साधुर्भवति दारुणः ।अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ॥ ८ ॥

Segmented

असाधुः साधु-ताम् एति साधुः भवति दारुणः अरिः च मित्रम् भवति मित्रम् च अपि प्रदुष्यति

Analysis

Word Lemma Parse
असाधुः असाधु pos=a,g=m,c=1,n=s
साधु साधु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
साधुः साधु pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
दारुणः दारुण pos=a,g=m,c=1,n=s
अरिः अरि pos=n,g=m,c=1,n=s
pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
प्रदुष्यति प्रदुष् pos=v,p=3,n=s,l=lat