Original

न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे ।प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ॥ ७ ॥

Segmented

न हि राज्ञा प्रमादो वै कर्तव्यो मित्र-रक्षणे प्रमादिनम् हि राजानम् लोकाः परिभवन्ति उत

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
प्रमादो प्रमाद pos=n,g=m,c=1,n=s
वै वै pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
मित्र मित्र pos=n,comp=y
रक्षणे रक्षण pos=n,g=n,c=7,n=s
प्रमादिनम् प्रमादिन् pos=a,g=m,c=2,n=s
हि हि pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
परिभवन्ति परिभू pos=v,p=3,n=p,l=lat
उत उत pos=i