Original

चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ ।सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ॥ ६ ॥

Segmented

चतुर्णाम् मध्यमौ श्रेष्ठौ नित्यम् शङ्क्यौ तथा अपरौ सर्वे नित्यम् शङ्कितव्याः प्रत्यक्षम् कार्यम् आत्मनः

Analysis

Word Lemma Parse
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
मध्यमौ मध्यम pos=a,g=m,c=1,n=d
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
नित्यम् नित्यम् pos=i
शङ्क्यौ शङ्क् pos=va,g=m,c=1,n=d,f=krtya
तथा तथा pos=i
अपरौ अपर pos=n,g=m,c=1,n=d
सर्वे सर्व pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
शङ्कितव्याः शङ्क् pos=va,g=m,c=1,n=p,f=krtya
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s