Original

यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् ।धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ॥ ५ ॥

Segmented

यः तस्य अर्थः न रोचेत न तम् तस्य प्रकाशयेत् धर्म-अधर्मेण राजानः चरन्ति विजिगीषवः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
रोचेत रुच् pos=v,p=3,n=s,l=vidhilin
pos=i
तम् तद् pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रकाशयेत् प्रकाशय् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
विजिगीषवः विजिगीषु pos=a,g=m,c=1,n=p