Original

धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः ।यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ॥ ४ ॥

Segmented

धर्म-आत्मा पञ्चमम् मित्रम् स तु न एकस्य न द्वयोः यतो धर्मः ततस् वा स्यात् मध्यस्थः वा ततो भवेत्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
द्वयोः द्वि pos=n,g=m,c=6,n=d
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वा वा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मध्यस्थः मध्यस्थ pos=a,g=m,c=1,n=s
वा वा pos=i
ततो ततस् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin