Original

नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति ।उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च ॥ ३७ ॥

Segmented

न अज्ञातिः अनुगृह्णाति न अज्ञातिः दिग्धम् अस्यति उभयम् ज्ञाति-लोकेषु दृश्यते साधु असाधु च

Analysis

Word Lemma Parse
pos=i
अज्ञातिः अज्ञाति pos=n,g=m,c=1,n=s
अनुगृह्णाति अनुग्रह् pos=v,p=3,n=s,l=lat
pos=i
अज्ञातिः अज्ञाति pos=n,g=m,c=1,n=s
दिग्धम् दिह् pos=va,g=m,c=2,n=s,f=part
अस्यति अस् pos=v,p=3,n=s,l=lat
उभयम् उभय pos=a,g=n,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,g=n,c=1,n=s
असाधु असाधु pos=a,g=n,c=1,n=s
pos=i