Original

आत्मानमेव जानाति निकृतं बान्धवैरपि ।तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते ॥ ३६ ॥

Segmented

आत्मानम् एव जानाति निकृतम् बान्धवैः अपि तेषु सन्ति गुणाः च एव नैर्गुण्यम् तेषु लक्ष्यते

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
निकृतम् निकृ pos=va,g=m,c=2,n=s,f=part
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
अपि अपि pos=i
तेषु तद् pos=n,g=m,c=7,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नैर्गुण्यम् नैर्गुण्य pos=n,g=n,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat