Original

निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् ।नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन ॥ ३५ ॥

Segmented

निकृतस्य नरैः अन्यैः ज्ञातिः एव परायणम् न अन्यैः निकारम् सहते ज्ञातेः ज्ञातिः कदाचन

Analysis

Word Lemma Parse
निकृतस्य निकृ pos=va,g=m,c=6,n=s,f=part
नरैः नर pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
एव एव pos=i
परायणम् परायण pos=n,g=n,c=1,n=s
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
निकारम् निकार pos=n,g=m,c=2,n=s
सहते सह् pos=v,p=3,n=s,l=lat
ज्ञातेः ज्ञाति pos=n,g=m,c=6,n=s
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
कदाचन कदाचन pos=i