Original

ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः ।नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ॥ ३३ ॥

Segmented

ऋजोः मृदोः वदान्यस्य ह्रीमतः सत्य-वादिनः न अन्यः ज्ञातेः महा-बाहो विनाशम् अभिनन्दति

Analysis

Word Lemma Parse
ऋजोः ऋजु pos=a,g=m,c=6,n=s
मृदोः मृदु pos=a,g=m,c=6,n=s
वदान्यस्य वदान्य pos=a,g=m,c=6,n=s
ह्रीमतः ह्रीमत् pos=a,g=m,c=6,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ज्ञातेः ज्ञाति pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
अभिनन्दति अभिनन्द् pos=v,p=3,n=s,l=lat