Original

ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा ।उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ॥ ३२ ॥

Segmented

ज्ञातिभ्यः च एव बिभ्येथा मृत्योः इव यतः सदा

Analysis

Word Lemma Parse
ज्ञातिभ्यः ज्ञाति pos=n,g=m,c=5,n=p
pos=i
एव एव pos=i
बिभ्येथा भी pos=v,p=2,n=s,l=vidhilin
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
इव इव pos=i
यतः यतस् pos=i
सदा सदा pos=i