Original

कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु ।युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च ॥ ३० ॥

Segmented

कृत्स्नम् एते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु युक्ता महत्सु कार्येषु श्रेयांसि उत्पादयन्ति च

Analysis

Word Lemma Parse
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
विनिक्षिप्ताः विनिक्षिप् pos=va,g=m,c=1,n=p,f=part
प्रतिरूपेषु प्रतिरूप pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
महत्सु महत् pos=a,g=n,c=7,n=p
कार्येषु कार्य pos=n,g=n,c=7,n=p
श्रेयांसि श्रेयस् pos=n,g=n,c=2,n=p
उत्पादयन्ति उत्पादय् pos=v,p=3,n=p,l=lat
pos=i