Original

शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः ।कुलीनः शीलसंपन्नस्तितिक्षुरनसूयकः ॥ २८ ॥

Segmented

शूरः च आर्यः च विद्वान् च प्रतिपत्ति-विशारदः कुलीनः शील-सम्पन्नः तितिक्षुः अनसूयकः

Analysis

Word Lemma Parse
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
आर्यः आर्य pos=a,g=m,c=1,n=s
pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
प्रतिपत्ति प्रतिपत्ति pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
शील शील pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तितिक्षुः तितिक्षु pos=a,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s