Original

यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् ।दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ॥ २७ ॥

Segmented

यो न कामाद् भयाल् लोभात् क्रोधाद् वा धर्मम् उत्सृजेत् दक्षः पर्याप्त-वचनः स ते स्यात् प्रत्यनन्तरः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
कामाद् काम pos=n,g=m,c=5,n=s
भयाल् भय pos=n,g=n,c=5,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
वा वा pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin
दक्षः दक्ष pos=a,g=m,c=1,n=s
पर्याप्त पर्याप् pos=va,comp=y,f=part
वचनः वचन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रत्यनन्तरः प्रत्यनन्तर pos=a,g=m,c=1,n=s