Original

कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः ।समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः ॥ २६ ॥

Segmented

कीर्ति-प्रधानः यः च स्याद् यः च स्यात् समये स्थितः समर्थान् यः च न द्वेष्टि समर्थान् कुरुते च यः

Analysis

Word Lemma Parse
कीर्ति कीर्ति pos=n,comp=y
प्रधानः प्रधान pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
समये समय pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
समर्थान् समर्थ pos=a,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
समर्थान् समर्थ pos=a,g=m,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
pos=i
यः यद् pos=n,g=m,c=1,n=s