Original

नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् ।एकार्थादेव भूतानां भेदो भवति सर्वदा ॥ २५ ॥

Segmented

न एव द्वौ न त्रयः कार्या न मृष्येरन् परस्परम् एक-अर्थतः एव भूतानाम् भेदो भवति सर्वदा

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p
कार्या कृ pos=va,g=m,c=1,n=p,f=krtya
pos=i
मृष्येरन् मृष् pos=v,p=3,n=p,l=vidhilin
परस्परम् परस्पर pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s
एव एव pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
भेदो भेद pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सर्वदा सर्वदा pos=i