Original

स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः ।विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ॥ २४ ॥

Segmented

स ते विद्यात् परम् मन्त्रम् प्रकृतिम् च अर्थ-धर्मयोः विश्वासः ते भवेत् तत्र यथा पितरि वै तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
परम् पर pos=n,g=m,c=2,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
धर्मयोः धर्म pos=n,g=m,c=6,n=d
विश्वासः विश्वास pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
यथा यथा pos=i
पितरि पितृ pos=n,g=m,c=7,n=s
वै वै pos=i
तथा तथा pos=i