Original

ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः ।गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः ॥ २३ ॥

Segmented

ऋत्विग् वा यदि वा आचार्यः सखा वा अत्यन्त-संस्तुतः गृहे वसेद् अमात्यः ते यः स्यात् परम-पूजितः

Analysis

Word Lemma Parse
ऋत्विग् ऋत्विज् pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
वा वा pos=i
अत्यन्त अत्यन्त pos=a,comp=y
संस्तुतः संस्तु pos=va,g=m,c=1,n=s,f=part
गृहे गृह pos=n,g=n,c=7,n=s
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
अमात्यः अमात्य pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
परम परम pos=a,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part