Original

रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः ।कुलीनः शीलसंपन्नः स ते स्यात्प्रत्यनन्तरः ॥ २१ ॥

Segmented

रूप-वर्ण-स्वर-उपेतः तितिक्षुः अनसूयकः कुलीनः शील-सम्पन्नः स ते स्यात् प्रत्यनन्तरः

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
स्वर स्वर pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
तितिक्षुः तितिक्षु pos=a,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
शील शील pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रत्यनन्तरः प्रत्यनन्तर pos=a,g=m,c=1,n=s