Original

व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते ।यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ॥ २० ॥

Segmented

व्यसनात् नित्य-भीतः ऽसौ समृद्ध्याम् एव तृप्यते यत् स्याद् एवंविधम् मित्रम् तद् आत्म-समम् उच्यते

Analysis

Word Lemma Parse
व्यसनात् व्यसन pos=n,g=n,c=5,n=s
नित्य नित्य pos=a,comp=y
भीतः भी pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
समृद्ध्याम् समृद्धि pos=n,g=f,c=7,n=s
एव एव pos=i
तृप्यते तृप् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एवंविधम् एवंविध pos=a,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat