Original

किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत् ।कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् ॥ २ ॥

Segmented

किंशीलः किंसमाचारो राज्ञो अर्थ-सचिवः भवेत् कीदृशे विश्वसेद् राजा कीदृशे न अपि विश्वसेत्

Analysis

Word Lemma Parse
किंशीलः किंशील pos=a,g=m,c=1,n=s
किंसमाचारो किंसमाचार pos=a,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सचिवः सचिव pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कीदृशे कीदृश pos=a,g=m,c=7,n=s
विश्वसेद् विश्वस् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
कीदृशे कीदृश pos=a,g=m,c=7,n=s
pos=i
अपि अपि pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin