Original

क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् ।ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ १९ ॥

Segmented

क्षताद् भीतम् विजानीयाद् उत्तमम् मित्र-लक्षणम् ये तस्य क्षतम् इच्छन्ति ते तस्य रिपवः स्मृताः

Analysis

Word Lemma Parse
क्षताद् क्षत pos=n,g=n,c=5,n=s
भीतम् भी pos=va,g=m,c=2,n=s,f=part
विजानीयाद् विज्ञा pos=v,p=3,n=s,l=vidhilin
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
मित्र मित्र pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
क्षतम् क्षत pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
रिपवः रिपु pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part