Original

तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत् ।नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ॥ १८ ॥

Segmented

तम् शक्त्या वर्धमानः च सर्वतः परिबृंहयेत् नित्यम् क्षताद् वारयति यो धर्मेषु अपि कर्मसु

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
वर्धमानः वृध् pos=va,g=m,c=1,n=s,f=part
pos=i
सर्वतः सर्वतस् pos=i
परिबृंहयेत् परिबृंहय् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
क्षताद् क्षत pos=n,g=n,c=5,n=s
वारयति वारय् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
अपि अपि pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p