Original

यं मन्येत ममाभावादस्याभावो भवेदिति ।तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ॥ १७ ॥

Segmented

यम् मन्येत मे अभावात् अस्य अभावः भवेद् इति तस्मिन् कुर्वीत विश्वासम् यथा पितरि वै तथा

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
अभावात् अभाव pos=n,g=m,c=5,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अभावः अभाव pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
यथा यथा pos=i
पितरि पितृ pos=n,g=m,c=7,n=s
वै वै pos=i
तथा तथा pos=i