Original

यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् ।एतदुत्तममित्रस्य निमित्तमभिचक्षते ॥ १६ ॥

Segmented

यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् एतद् उत्तम-मित्रस्य निमित्तम् अभिचक्षते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
समृद्ध्या समृद्धि pos=n,g=f,c=3,n=s
pos=i
तुष्येत तुष् pos=v,p=3,n=s,l=vidhilin
क्षये क्षय pos=n,g=m,c=7,n=s
दीनतरो दीनतर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,g=n,c=2,n=s
उत्तम उत्तम pos=a,comp=y
मित्रस्य मित्र pos=n,g=n,c=6,n=s
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
अभिचक्षते अभिचक्ष् pos=v,p=3,n=p,l=lat