Original

यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति ।न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ॥ १४ ॥

Segmented

यस्य क्षेत्राद् अपि उदकम् क्षेत्रम् अन्यस्य गच्छति न तत्र अनिच्छत् तस्य भिद्येरन् सर्व-सेतवः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
क्षेत्राद् क्षेत्र pos=n,g=n,c=5,n=s
अपि अपि pos=i
उदकम् उदक pos=n,g=n,c=1,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
pos=i
तत्र तत्र pos=i
अनिच्छत् अनिच्छत् pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भिद्येरन् भिद् pos=v,p=3,n=p,l=vidhilin
सर्व सर्व pos=n,comp=y
सेतवः सेतु pos=n,g=m,c=1,n=p