Original

यं मन्येत ममाभावादिममर्थागमः स्पृशेत् ।नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ॥ १३ ॥

Segmented

यम् मन्येत मे अभावात् इमम् अर्थ-आगमः स्पृशेत् नित्यम् तस्मात् शङ्क् अमित्रम् तम् विदुः बुधाः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
अभावात् अभाव pos=n,g=m,c=5,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
तस्मात् तस्मात् pos=i
शङ्क् शङ्क् pos=va,g=m,c=2,n=s,f=krtya
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p